B 75-21 Vedāntamahāvākyaprakaraṇa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 75/21
Title: Vedāntamahāvākyaprakaraṇa
Dimensions: 23.5 x 9.5 cm x 1 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 1/378
Remarks: or/at? Vedānatamahāvākyārthavidhi; b Śaṅkarāc
Reel No. B 75-21 Inventory No. 105767
Title Vedāntamahāvākyaprakaraṇa
Subject Vedānta
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 23.7 x 9.4 cm
Folios 1
Lines per Folio 9
Foliation figures in the lower right-hand margin under the word rāmaḥ on the verso
Place of Deposit NAK
Accession No. 1/378
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ |
atha mahāvākyārthaprabodhaprakāraṃ vyākhyāmaḥ | tat tvam asi saumya vākyam iti. prathamaṃ śiṣyaṃ pratijñāyārtha(2)ṅ guruḥ tasmin vākye trīṇi padāni bhavanti. tat. tvaṃ. asi. tatpadasya dvāv arthau. vācyo lakṣyaś ceti. māyāsabalaṃ brahma vācyārthaḥ mā(3)yāvinimuktaṃ (!) satyaṃ jñānānantānandādisvarūpaṃ lakṣyam. tvaṃ padasyāpi dvāv arthau. vācyo lakṣyaś ceti (fol. 1v1–3)
End
tat tvaṃ asi. ity etāni padāni. padārthānā(8)m vācyārtho lakṣārthaś ceti dvividhaḥ tvaṃ padasya vācyortho nāma. dehendriyamanobuddhiprāṇāhaṃkāraviśiṣṭaḥ kṛśasthūlatvādi(9)dehadharmaviśiṣṭaḥ kāmādyantaḥkaraṇaviśiṣṭaḥ asti jāyate vivarddhate vipariṇamate apakṣīyate vinaśyate. (!) ṣaḍbhāvavi -/// (fol. 1v7–9)
Colophon
(fol.)
Microfilm Details
Reel No. B 75/21
Exposures 4
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 01-12-2006
Bibliography