B 75-21 Vedāntamahāvākyaprakaraṇa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 75/21
Title: Vedāntamahāvākyaprakaraṇa
Dimensions: 23.5 x 9.5 cm x 1 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 1/378
Remarks: or/at? Vedānatamahāvākyārthavidhi; b Śaṅkarāc


Reel No. B 75-21 Inventory No. 105767

Title Vedāntamahāvākyaprakaraṇa

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 23.7 x 9.4 cm

Folios 1

Lines per Folio 9

Foliation figures in the lower right-hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 1/378

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ |

atha mahāvākyārthaprabodhaprakāraṃ vyākhyāmaḥ | tat tvam asi saumya vākyam iti. prathamaṃ śiṣyaṃ pratijñāyārtha(2)ṅ guruḥ tasmin vākye trīṇi padāni bhavanti. tat. tvaṃ. asi. tatpadasya dvāv arthau. vācyo lakṣyaś ceti. māyāsabalaṃ brahma vācyārthaḥ mā(3)yāvinimuktaṃ (!) satyaṃ jñānānantānandādisvarūpaṃ lakṣyam. tvaṃ padasyāpi dvāv arthau. vācyo lakṣyaś ceti (fol. 1v1–3)

End

tat tvaṃ asi. ity etāni padāni. padārthānā(8)m vācyārtho lakṣārthaś ceti dvividhaḥ tvaṃ padasya vācyortho nāma. dehendriyamanobuddhiprāṇāhaṃkāraviśiṣṭaḥ kṛśasthūlatvādi(9)dehadharmaviśiṣṭaḥ kāmādyantaḥkaraṇaviśiṣṭaḥ asti jāyate vivarddhate vipariṇamate apakṣīyate vinaśyate. (!) ṣaḍbhāvavi -/// (fol. 1v7–9)

Colophon

(fol.)

Microfilm Details

Reel No. B 75/21

Exposures 4

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 01-12-2006

Bibliography